आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतिता
आचेतितारौ
आचेतितारः
मध्यम
आचेतितासि
आचेतितास्थः
आचेतितास्थ
उत्तम
आचेतितास्मि
आचेतितास्वः
आचेतितास्मः