आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतीत् / आचेतीद्
आचेतिष्टाम्
आचेतिषुः
मध्यम
आचेतीः
आचेतिष्टम्
आचेतिष्ट
उत्तम
आचेतिषम्
आचेतिष्व
आचेतिष्म