आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेतत् / आचेतद्
आचेतताम्
आचेतन्
मध्यम
आचेतः
आचेततम्
आचेतत
उत्तम
आचेतम्
आचेताव
आचेताम