आङ् + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचित्यात् / आचित्याद्
आचित्यास्ताम्
आचित्यासुः
मध्यम
आचित्याः
आचित्यास्तम्
आचित्यास्त
उत्तम
आचित्यासम्
आचित्यास्व
आचित्यास्म