आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचक्येत
आचक्येयाताम्
आचक्येरन्
मध्यम
आचक्येथाः
आचक्येयाथाम्
आचक्येध्वम्
उत्तम
आचक्येय
आचक्येवहि
आचक्येमहि