आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचक्यत
आचक्येताम्
आचक्यन्त
मध्यम
आचक्यथाः
आचक्येथाम्
आचक्यध्वम्
उत्तम
आचक्ये
आचक्यावहि
आचक्यामहि