आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचकिष्यत
आचकिष्येताम्
आचकिष्यन्त
मध्यम
आचकिष्यथाः
आचकिष्येथाम्
आचकिष्यध्वम्
उत्तम
आचकिष्ये
आचकिष्यावहि
आचकिष्यामहि