आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचेके
आचेकाते
आचेकिरे
मध्यम
आचेकिषे
आचेकाथे
आचेकिध्वे
उत्तम
आचेके
आचेकिवहे
आचेकिमहे