आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आचकिषीष्ट
आचकिषीयास्ताम्
आचकिषीरन्
मध्यम
आचकिषीष्ठाः
आचकिषीयास्थाम्
आचकिषीध्वम्
उत्तम
आचकिषीय
आचकिषीवहि
आचकिषीमहि