आङ् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवाते / आगुर्दांबभूवाते / आगुर्दामासाते
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूविरे / आगुर्दांबभूविरे / आगुर्दामासिरे
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविषे / आगुर्दांबभूविषे / आगुर्दामासिषे
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवाथे / आगुर्दांबभूवाथे / आगुर्दामासाथे
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूविध्वे / आगुर्दांबभूविध्वे / आगुर्दाम्बभूविढ्वे / आगुर्दांबभूविढ्वे / आगुर्दामासिध्वे
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविवहे / आगुर्दांबभूविवहे / आगुर्दामासिवहे
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविमहे / आगुर्दांबभूविमहे / आगुर्दामासिमहे