आङ् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दते
आगुर्देते
आगुर्दन्ते
मध्यम
आगुर्दसे
आगुर्देथे
आगुर्दध्वे
उत्तम
आगुर्दे
आगुर्दावहे
आगुर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवतुः / आगुर्दांबभूवतुः / आगुर्दामासतुः
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूवुः / आगुर्दांबभूवुः / आगुर्दामासुः
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविथ / आगुर्दांबभूविथ / आगुर्दामासिथ
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवथुः / आगुर्दांबभूवथुः / आगुर्दामासथुः
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविव / आगुर्दांबभूविव / आगुर्दामासिव
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविम / आगुर्दांबभूविम / आगुर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिता
आगुर्दितारौ
आगुर्दितारः
मध्यम
आगुर्दितासे
आगुर्दितासाथे
आगुर्दिताध्वे
उत्तम
आगुर्दिताहे
आगुर्दितास्वहे
आगुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिष्यते
आगुर्दिष्येते
आगुर्दिष्यन्ते
मध्यम
आगुर्दिष्यसे
आगुर्दिष्येथे
आगुर्दिष्यध्वे
उत्तम
आगुर्दिष्ये
आगुर्दिष्यावहे
आगुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दताम्
आगुर्देताम्
आगुर्दन्ताम्
मध्यम
आगुर्दस्व
आगुर्देथाम्
आगुर्दध्वम्
उत्तम
आगुर्दै
आगुर्दावहै
आगुर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दत
आगुर्देताम्
आगुर्दन्त
मध्यम
आगुर्दथाः
आगुर्देथाम्
आगुर्दध्वम्
उत्तम
आगुर्दे
आगुर्दावहि
आगुर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्देत
आगुर्देयाताम्
आगुर्देरन्
मध्यम
आगुर्देथाः
आगुर्देयाथाम्
आगुर्देध्वम्
उत्तम
आगुर्देय
आगुर्देवहि
आगुर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिषीष्ट
आगुर्दिषीयास्ताम्
आगुर्दिषीरन्
मध्यम
आगुर्दिषीष्ठाः
आगुर्दिषीयास्थाम्
आगुर्दिषीध्वम्
उत्तम
आगुर्दिषीय
आगुर्दिषीवहि
आगुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिष्ट
आगुर्दिषाताम्
आगुर्दिषत
मध्यम
आगुर्दिष्ठाः
आगुर्दिषाथाम्
आगुर्दिढ्वम्
उत्तम
आगुर्दिषि
आगुर्दिष्वहि
आगुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आगुर्दिष्यत
आगुर्दिष्येताम्
आगुर्दिष्यन्त
मध्यम
आगुर्दिष्यथाः
आगुर्दिष्येथाम्
आगुर्दिष्यध्वम्
उत्तम
आगुर्दिष्ये
आगुर्दिष्यावहि
आगुर्दिष्यामहि