आङ् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवतुः / आगुर्दांबभूवतुः / आगुर्दामासतुः
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूवुः / आगुर्दांबभूवुः / आगुर्दामासुः
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविथ / आगुर्दांबभूविथ / आगुर्दामासिथ
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवथुः / आगुर्दांबभूवथुः / आगुर्दामासथुः
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविव / आगुर्दांबभूविव / आगुर्दामासिव
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविम / आगुर्दांबभूविम / आगुर्दामासिम