आङ् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थते
आकत्थेते
आकत्थन्ते
मध्यम
आकत्थसे
आकत्थेथे
आकत्थध्वे
उत्तम
आकत्थे
आकत्थावहे
आकत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आचकत्थे
आचकत्थाते
आचकत्थिरे
मध्यम
आचकत्थिषे
आचकत्थाथे
आचकत्थिध्वे
उत्तम
आचकत्थे
आचकत्थिवहे
आचकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थिता
आकत्थितारौ
आकत्थितारः
मध्यम
आकत्थितासे
आकत्थितासाथे
आकत्थिताध्वे
उत्तम
आकत्थिताहे
आकत्थितास्वहे
आकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थिष्यते
आकत्थिष्येते
आकत्थिष्यन्ते
मध्यम
आकत्थिष्यसे
आकत्थिष्येथे
आकत्थिष्यध्वे
उत्तम
आकत्थिष्ये
आकत्थिष्यावहे
आकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थताम्
आकत्थेताम्
आकत्थन्ताम्
मध्यम
आकत्थस्व
आकत्थेथाम्
आकत्थध्वम्
उत्तम
आकत्थै
आकत्थावहै
आकत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थत
आकत्थेताम्
आकत्थन्त
मध्यम
आकत्थथाः
आकत्थेथाम्
आकत्थध्वम्
उत्तम
आकत्थे
आकत्थावहि
आकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थेत
आकत्थेयाताम्
आकत्थेरन्
मध्यम
आकत्थेथाः
आकत्थेयाथाम्
आकत्थेध्वम्
उत्तम
आकत्थेय
आकत्थेवहि
आकत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थिषीष्ट
आकत्थिषीयास्ताम्
आकत्थिषीरन्
मध्यम
आकत्थिषीष्ठाः
आकत्थिषीयास्थाम्
आकत्थिषीध्वम्
उत्तम
आकत्थिषीय
आकत्थिषीवहि
आकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थिष्ट
आकत्थिषाताम्
आकत्थिषत
मध्यम
आकत्थिष्ठाः
आकत्थिषाथाम्
आकत्थिढ्वम्
उत्तम
आकत्थिषि
आकत्थिष्वहि
आकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आकत्थिष्यत
आकत्थिष्येताम्
आकत्थिष्यन्त
मध्यम
आकत्थिष्यथाः
आकत्थिष्येथाम्
आकत्थिष्यध्वम्
उत्तम
आकत्थिष्ये
आकत्थिष्यावहि
आकत्थिष्यामहि