आङ् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आङ्गिता
आङ्गितारौ
आङ्गितारः
मध्यम
आङ्गितासि
आङ्गितास्थः
आङ्गितास्थ
उत्तम
आङ्गितास्मि
आङ्गितास्वः
आङ्गितास्मः