अव + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्रङ्गिता
अवश्रङ्गितारौ
अवश्रङ्गितारः
मध्यम
अवश्रङ्गितासे
अवश्रङ्गितासाथे
अवश्रङ्गिताध्वे
उत्तम
अवश्रङ्गिताहे
अवश्रङ्गितास्वहे
अवश्रङ्गितास्महे