अव + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्गति
अवश्रङ्गतः
अवश्रङ्गन्ति
मध्यम
अवश्रङ्गसि
अवश्रङ्गथः
अवश्रङ्गथ
उत्तम
अवश्रङ्गामि
अवश्रङ्गावः
अवश्रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवशश्रङ्ग
अवशश्रङ्गतुः
अवशश्रङ्गुः
मध्यम
अवशश्रङ्गिथ
अवशश्रङ्गथुः
अवशश्रङ्ग
उत्तम
अवशश्रङ्ग
अवशश्रङ्गिव
अवशश्रङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्गिता
अवश्रङ्गितारौ
अवश्रङ्गितारः
मध्यम
अवश्रङ्गितासि
अवश्रङ्गितास्थः
अवश्रङ्गितास्थ
उत्तम
अवश्रङ्गितास्मि
अवश्रङ्गितास्वः
अवश्रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्गिष्यति
अवश्रङ्गिष्यतः
अवश्रङ्गिष्यन्ति
मध्यम
अवश्रङ्गिष्यसि
अवश्रङ्गिष्यथः
अवश्रङ्गिष्यथ
उत्तम
अवश्रङ्गिष्यामि
अवश्रङ्गिष्यावः
अवश्रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्गतात् / अवश्रङ्गताद् / अवश्रङ्गतु
अवश्रङ्गताम्
अवश्रङ्गन्तु
मध्यम
अवश्रङ्गतात् / अवश्रङ्गताद् / अवश्रङ्ग
अवश्रङ्गतम्
अवश्रङ्गत
उत्तम
अवश्रङ्गाणि
अवश्रङ्गाव
अवश्रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्रङ्गत् / अवाश्रङ्गद्
अवाश्रङ्गताम्
अवाश्रङ्गन्
मध्यम
अवाश्रङ्गः
अवाश्रङ्गतम्
अवाश्रङ्गत
उत्तम
अवाश्रङ्गम्
अवाश्रङ्गाव
अवाश्रङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्गेत् / अवश्रङ्गेद्
अवश्रङ्गेताम्
अवश्रङ्गेयुः
मध्यम
अवश्रङ्गेः
अवश्रङ्गेतम्
अवश्रङ्गेत
उत्तम
अवश्रङ्गेयम्
अवश्रङ्गेव
अवश्रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्रङ्ग्यात् / अवश्रङ्ग्याद्
अवश्रङ्ग्यास्ताम्
अवश्रङ्ग्यासुः
मध्यम
अवश्रङ्ग्याः
अवश्रङ्ग्यास्तम्
अवश्रङ्ग्यास्त
उत्तम
अवश्रङ्ग्यासम्
अवश्रङ्ग्यास्व
अवश्रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्रङ्गीत् / अवाश्रङ्गीद्
अवाश्रङ्गिष्टाम्
अवाश्रङ्गिषुः
मध्यम
अवाश्रङ्गीः
अवाश्रङ्गिष्टम्
अवाश्रङ्गिष्ट
उत्तम
अवाश्रङ्गिषम्
अवाश्रङ्गिष्व
अवाश्रङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्रङ्गिष्यत् / अवाश्रङ्गिष्यद्
अवाश्रङ्गिष्यताम्
अवाश्रङ्गिष्यन्
मध्यम
अवाश्रङ्गिष्यः
अवाश्रङ्गिष्यतम्
अवाश्रङ्गिष्यत
उत्तम
अवाश्रङ्गिष्यम्
अवाश्रङ्गिष्याव
अवाश्रङ्गिष्याम