अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्च्युत्येत
अवश्च्युत्येयाताम्
अवश्च्युत्येरन्
मध्यम
अवश्च्युत्येथाः
अवश्च्युत्येयाथाम्
अवश्च्युत्येध्वम्
उत्तम
अवश्च्युत्येय
अवश्च्युत्येवहि
अवश्च्युत्येमहि