अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचुश्च्युते
अवचुश्च्युताते
अवचुश्च्युतिरे
मध्यम
अवचुश्च्युतिषे
अवचुश्च्युताथे
अवचुश्च्युतिध्वे
उत्तम
अवचुश्च्युते
अवचुश्च्युतिवहे
अवचुश्च्युतिमहे