अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्च्योतिषीष्ट
अवश्च्योतिषीयास्ताम्
अवश्च्योतिषीरन्
मध्यम
अवश्च्योतिषीष्ठाः
अवश्च्योतिषीयास्थाम्
अवश्च्योतिषीध्वम्
उत्तम
अवश्च्योतिषीय
अवश्च्योतिषीवहि
अवश्च्योतिषीमहि