अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतति
अवश्च्योततः
अवश्च्योतन्ति
मध्यम
अवश्च्योतसि
अवश्च्योतथः
अवश्च्योतथ
उत्तम
अवश्च्योतामि
अवश्च्योतावः
अवश्च्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचुश्च्योत
अवचुश्च्युततुः
अवचुश्च्युतुः
मध्यम
अवचुश्च्योतिथ
अवचुश्च्युतथुः
अवचुश्च्युत
उत्तम
अवचुश्च्योत
अवचुश्च्युतिव
अवचुश्च्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतिता
अवश्च्योतितारौ
अवश्च्योतितारः
मध्यम
अवश्च्योतितासि
अवश्च्योतितास्थः
अवश्च्योतितास्थ
उत्तम
अवश्च्योतितास्मि
अवश्च्योतितास्वः
अवश्च्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतिष्यति
अवश्च्योतिष्यतः
अवश्च्योतिष्यन्ति
मध्यम
अवश्च्योतिष्यसि
अवश्च्योतिष्यथः
अवश्च्योतिष्यथ
उत्तम
अवश्च्योतिष्यामि
अवश्च्योतिष्यावः
अवश्च्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योततु
अवश्च्योतताम्
अवश्च्योतन्तु
मध्यम
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योत
अवश्च्योततम्
अवश्च्योतत
उत्तम
अवश्च्योतानि
अवश्च्योताव
अवश्च्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्योतत् / अवाश्च्योतद्
अवाश्च्योतताम्
अवाश्च्योतन्
मध्यम
अवाश्च्योतः
अवाश्च्योततम्
अवाश्च्योतत
उत्तम
अवाश्च्योतम्
अवाश्च्योताव
अवाश्च्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्योतेत् / अवश्च्योतेद्
अवश्च्योतेताम्
अवश्च्योतेयुः
मध्यम
अवश्च्योतेः
अवश्च्योतेतम्
अवश्च्योतेत
उत्तम
अवश्च्योतेयम्
अवश्च्योतेव
अवश्च्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवश्च्युत्यात् / अवश्च्युत्याद्
अवश्च्युत्यास्ताम्
अवश्च्युत्यासुः
मध्यम
अवश्च्युत्याः
अवश्च्युत्यास्तम्
अवश्च्युत्यास्त
उत्तम
अवश्च्युत्यासम्
अवश्च्युत्यास्व
अवश्च्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्युतत् / अवाश्च्युतद् / अवाश्च्योतीत् / अवाश्च्योतीद्
अवाश्च्युतताम् / अवाश्च्योतिष्टाम्
अवाश्च्युतन् / अवाश्च्योतिषुः
मध्यम
अवाश्च्युतः / अवाश्च्योतीः
अवाश्च्युततम् / अवाश्च्योतिष्टम्
अवाश्च्युतत / अवाश्च्योतिष्ट
उत्तम
अवाश्च्युतम् / अवाश्च्योतिषम्
अवाश्च्युताव / अवाश्च्योतिष्व
अवाश्च्युताम / अवाश्च्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाश्च्योतिष्यत् / अवाश्च्योतिष्यद्
अवाश्च्योतिष्यताम्
अवाश्च्योतिष्यन्
मध्यम
अवाश्च्योतिष्यः
अवाश्च्योतिष्यतम्
अवाश्च्योतिष्यत
उत्तम
अवाश्च्योतिष्यम्
अवाश्च्योतिष्याव
अवाश्च्योतिष्याम