अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्च्योतेत् / अवश्च्योतेद्
अवश्च्योतेताम्
अवश्च्योतेयुः
मध्यम
अवश्च्योतेः
अवश्च्योतेतम्
अवश्च्योतेत
उत्तम
अवश्च्योतेयम्
अवश्च्योतेव
अवश्च्योतेम