अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योततु
अवश्च्योतताम्
अवश्च्योतन्तु
मध्यम
अवश्च्योततात् / अवश्च्योतताद् / अवश्च्योत
अवश्च्योततम्
अवश्च्योतत
उत्तम
अवश्च्योतानि
अवश्च्योताव
अवश्च्योताम