अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाश्च्युतत् / अवाश्च्युतद् / अवाश्च्योतीत् / अवाश्च्योतीद्
अवाश्च्युतताम् / अवाश्च्योतिष्टाम्
अवाश्च्युतन् / अवाश्च्योतिषुः
मध्यम
अवाश्च्युतः / अवाश्च्योतीः
अवाश्च्युततम् / अवाश्च्योतिष्टम्
अवाश्च्युतत / अवाश्च्योतिष्ट
उत्तम
अवाश्च्युतम् / अवाश्च्योतिषम्
अवाश्च्युताव / अवाश्च्योतिष्व
अवाश्च्युताम / अवाश्च्योतिष्म