अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचुश्च्योत
अवचुश्च्युततुः
अवचुश्च्युतुः
मध्यम
अवचुश्च्योतिथ
अवचुश्च्युतथुः
अवचुश्च्युत
उत्तम
अवचुश्च्योत
अवचुश्च्युतिव
अवचुश्च्युतिम