अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवश्च्योतति
अवश्च्योततः
अवश्च्योतन्ति
मध्यम
अवश्च्योतसि
अवश्च्योतथः
अवश्च्योतथ
उत्तम
अवश्च्योतामि
अवश्च्योतावः
अवश्च्योतामः