अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाश्च्योतत् / अवाश्च्योतद्
अवाश्च्योतताम्
अवाश्च्योतन्
मध्यम
अवाश्च्योतः
अवाश्च्योततम्
अवाश्च्योतत
उत्तम
अवाश्च्योतम्
अवाश्च्योताव
अवाश्च्योताम