अव + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखति
अवलेखतः
अवलेखन्ति
मध्यम
अवलेखसि
अवलेखथः
अवलेखथ
उत्तम
अवलेखामि
अवलेखावः
अवलेखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिलेख
अवलिलिखतुः
अवलिलिखुः
मध्यम
अवलिलेखिथ
अवलिलिखथुः
अवलिलिख
उत्तम
अवलिलेख
अवलिलिखिव
अवलिलिखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखिता
अवलेखितारौ
अवलेखितारः
मध्यम
अवलेखितासि
अवलेखितास्थः
अवलेखितास्थ
उत्तम
अवलेखितास्मि
अवलेखितास्वः
अवलेखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखिष्यति
अवलेखिष्यतः
अवलेखिष्यन्ति
मध्यम
अवलेखिष्यसि
अवलेखिष्यथः
अवलेखिष्यथ
उत्तम
अवलेखिष्यामि
अवलेखिष्यावः
अवलेखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखतात् / अवलेखताद् / अवलेखतु
अवलेखताम्
अवलेखन्तु
मध्यम
अवलेखतात् / अवलेखताद् / अवलेख
अवलेखतम्
अवलेखत
उत्तम
अवलेखानि
अवलेखाव
अवलेखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालेखत् / अवालेखद्
अवालेखताम्
अवालेखन्
मध्यम
अवालेखः
अवालेखतम्
अवालेखत
उत्तम
अवालेखम्
अवालेखाव
अवालेखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवलेखेत् / अवलेखेद्
अवलेखेताम्
अवलेखेयुः
मध्यम
अवलेखेः
अवलेखेतम्
अवलेखेत
उत्तम
अवलेखेयम्
अवलेखेव
अवलेखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवलिख्यात् / अवलिख्याद्
अवलिख्यास्ताम्
अवलिख्यासुः
मध्यम
अवलिख्याः
अवलिख्यास्तम्
अवलिख्यास्त
उत्तम
अवलिख्यासम्
अवलिख्यास्व
अवलिख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालेखीत् / अवालेखीद्
अवालेखिष्टाम्
अवालेखिषुः
मध्यम
अवालेखीः
अवालेखिष्टम्
अवालेखिष्ट
उत्तम
अवालेखिषम्
अवालेखिष्व
अवालेखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवालेखिष्यत् / अवालेखिष्यद्
अवालेखिष्यताम्
अवालेखिष्यन्
मध्यम
अवालेखिष्यः
अवालेखिष्यतम्
अवालेखिष्यत
उत्तम
अवालेखिष्यम्
अवालेखिष्याव
अवालेखिष्याम