अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमुञ्चेत
अवमुञ्चेयाताम्
अवमुञ्चेरन्
मध्यम
अवमुञ्चेथाः
अवमुञ्चेयाथाम्
अवमुञ्चेध्वम्
उत्तम
अवमुञ्चेय
अवमुञ्चेवहि
अवमुञ्चेमहि