अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवामुञ्चत
अवामुञ्चेताम्
अवामुञ्चन्त
मध्यम
अवामुञ्चथाः
अवामुञ्चेथाम्
अवामुञ्चध्वम्
उत्तम
अवामुञ्चे
अवामुञ्चावहि
अवामुञ्चामहि