अव + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमङ्घिषीष्ट
अवमङ्घिषीयास्ताम्
अवमङ्घिषीरन्
मध्यम
अवमङ्घिषीष्ठाः
अवमङ्घिषीयास्थाम्
अवमङ्घिषीध्वम्
उत्तम
अवमङ्घिषीय
अवमङ्घिषीवहि
अवमङ्घिषीमहि