अव + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमङ्घेत
अवमङ्घेयाताम्
अवमङ्घेरन्
मध्यम
अवमङ्घेथाः
अवमङ्घेयाथाम्
अवमङ्घेध्वम्
उत्तम
अवमङ्घेय
अवमङ्घेवहि
अवमङ्घेमहि