अव + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमङ्घिता
अवमङ्घितारौ
अवमङ्घितारः
मध्यम
अवमङ्घितासे
अवमङ्घितासाथे
अवमङ्घिताध्वे
उत्तम
अवमङ्घिताहे
अवमङ्घितास्वहे
अवमङ्घितास्महे