अव + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखति
अवध्राखतः
अवध्राखन्ति
मध्यम
अवध्राखसि
अवध्राखथः
अवध्राखथ
उत्तम
अवध्राखामि
अवध्राखावः
अवध्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवदध्राख
अवदध्राखतुः
अवदध्राखुः
मध्यम
अवदध्राखिथ
अवदध्राखथुः
अवदध्राख
उत्तम
अवदध्राख
अवदध्राखिव
अवदध्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखिता
अवध्राखितारौ
अवध्राखितारः
मध्यम
अवध्राखितासि
अवध्राखितास्थः
अवध्राखितास्थ
उत्तम
अवध्राखितास्मि
अवध्राखितास्वः
अवध्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखिष्यति
अवध्राखिष्यतः
अवध्राखिष्यन्ति
मध्यम
अवध्राखिष्यसि
अवध्राखिष्यथः
अवध्राखिष्यथ
उत्तम
अवध्राखिष्यामि
अवध्राखिष्यावः
अवध्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखतात् / अवध्राखताद् / अवध्राखतु
अवध्राखताम्
अवध्राखन्तु
मध्यम
अवध्राखतात् / अवध्राखताद् / अवध्राख
अवध्राखतम्
अवध्राखत
उत्तम
अवध्राखाणि
अवध्राखाव
अवध्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राखत् / अवाध्राखद्
अवाध्राखताम्
अवाध्राखन्
मध्यम
अवाध्राखः
अवाध्राखतम्
अवाध्राखत
उत्तम
अवाध्राखम्
अवाध्राखाव
अवाध्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राखेत् / अवध्राखेद्
अवध्राखेताम्
अवध्राखेयुः
मध्यम
अवध्राखेः
अवध्राखेतम्
अवध्राखेत
उत्तम
अवध्राखेयम्
अवध्राखेव
अवध्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवध्राख्यात् / अवध्राख्याद्
अवध्राख्यास्ताम्
अवध्राख्यासुः
मध्यम
अवध्राख्याः
अवध्राख्यास्तम्
अवध्राख्यास्त
उत्तम
अवध्राख्यासम्
अवध्राख्यास्व
अवध्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राखीत् / अवाध्राखीद्
अवाध्राखिष्टाम्
अवाध्राखिषुः
मध्यम
अवाध्राखीः
अवाध्राखिष्टम्
अवाध्राखिष्ट
उत्तम
अवाध्राखिषम्
अवाध्राखिष्व
अवाध्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाध्राखिष्यत् / अवाध्राखिष्यद्
अवाध्राखिष्यताम्
अवाध्राखिष्यन्
मध्यम
अवाध्राखिष्यः
अवाध्राखिष्यतम्
अवाध्राखिष्यत
उत्तम
अवाध्राखिष्यम्
अवाध्राखिष्याव
अवाध्राखिष्याम