अव + दुह् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

दुहँ प्रपूरणे - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवदुह्यात् / अवदुह्याद्
अवदुह्यास्ताम्
अवदुह्यासुः
मध्यम
अवदुह्याः
अवदुह्यास्तम्
अवदुह्यास्त
उत्तम
अवदुह्यासम्
अवदुह्यास्व
अवदुह्यास्म