अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचक्येत
अवचक्येयाताम्
अवचक्येरन्
मध्यम
अवचक्येथाः
अवचक्येयाथाम्
अवचक्येध्वम्
उत्तम
अवचक्येय
अवचक्येवहि
अवचक्येमहि