अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचकिता
अवचकितारौ
अवचकितारः
मध्यम
अवचकितासे
अवचकितासाथे
अवचकिताध्वे
उत्तम
अवचकिताहे
अवचकितास्वहे
अवचकितास्महे