अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकते
अवचकेते
अवचकन्ते
मध्यम
अवचकसे
अवचकेथे
अवचकध्वे
उत्तम
अवचके
अवचकावहे
अवचकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेके
अवचेकाते
अवचेकिरे
मध्यम
अवचेकिषे
अवचेकाथे
अवचेकिध्वे
उत्तम
अवचेके
अवचेकिवहे
अवचेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकिता
अवचकितारौ
अवचकितारः
मध्यम
अवचकितासे
अवचकितासाथे
अवचकिताध्वे
उत्तम
अवचकिताहे
अवचकितास्वहे
अवचकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकिष्यते
अवचकिष्येते
अवचकिष्यन्ते
मध्यम
अवचकिष्यसे
अवचकिष्येथे
अवचकिष्यध्वे
उत्तम
अवचकिष्ये
अवचकिष्यावहे
अवचकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकताम्
अवचकेताम्
अवचकन्ताम्
मध्यम
अवचकस्व
अवचकेथाम्
अवचकध्वम्
उत्तम
अवचकै
अवचकावहै
अवचकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचकत
अवाचकेताम्
अवाचकन्त
मध्यम
अवाचकथाः
अवाचकेथाम्
अवाचकध्वम्
उत्तम
अवाचके
अवाचकावहि
अवाचकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकेत
अवचकेयाताम्
अवचकेरन्
मध्यम
अवचकेथाः
अवचकेयाथाम्
अवचकेध्वम्
उत्तम
अवचकेय
अवचकेवहि
अवचकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचकिषीष्ट
अवचकिषीयास्ताम्
अवचकिषीरन्
मध्यम
अवचकिषीष्ठाः
अवचकिषीयास्थाम्
अवचकिषीध्वम्
उत्तम
अवचकिषीय
अवचकिषीवहि
अवचकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचकिष्ट
अवाचकिषाताम्
अवाचकिषत
मध्यम
अवाचकिष्ठाः
अवाचकिषाथाम्
अवाचकिढ्वम्
उत्तम
अवाचकिषि
अवाचकिष्वहि
अवाचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचकिष्यत
अवाचकिष्येताम्
अवाचकिष्यन्त
मध्यम
अवाचकिष्यथाः
अवाचकिष्येथाम्
अवाचकिष्यध्वम्
उत्तम
अवाचकिष्ये
अवाचकिष्यावहि
अवाचकिष्यामहि