अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचकेत
अवचकेयाताम्
अवचकेरन्
मध्यम
अवचकेथाः
अवचकेयाथाम्
अवचकेध्वम्
उत्तम
अवचकेय
अवचकेवहि
अवचकेमहि