अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघति
अवघघतः
अवघघन्ति
मध्यम
अवघघसि
अवघघथः
अवघघथ
उत्तम
अवघघामि
अवघघावः
अवघघामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजघाघ
अवजघघतुः
अवजघघुः
मध्यम
अवजघघिथ
अवजघघथुः
अवजघघ
उत्तम
अवजघघ / अवजघाघ
अवजघघिव
अवजघघिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघिता
अवघघितारौ
अवघघितारः
मध्यम
अवघघितासि
अवघघितास्थः
अवघघितास्थ
उत्तम
अवघघितास्मि
अवघघितास्वः
अवघघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघिष्यति
अवघघिष्यतः
अवघघिष्यन्ति
मध्यम
अवघघिष्यसि
अवघघिष्यथः
अवघघिष्यथ
उत्तम
अवघघिष्यामि
अवघघिष्यावः
अवघघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघतात् / अवघघताद् / अवघघतु
अवघघताम्
अवघघन्तु
मध्यम
अवघघतात् / अवघघताद् / अवघघ
अवघघतम्
अवघघत
उत्तम
अवघघानि
अवघघाव
अवघघाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघघत् / अवाघघद्
अवाघघताम्
अवाघघन्
मध्यम
अवाघघः
अवाघघतम्
अवाघघत
उत्तम
अवाघघम्
अवाघघाव
अवाघघाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघेत् / अवघघेद्
अवघघेताम्
अवघघेयुः
मध्यम
अवघघेः
अवघघेतम्
अवघघेत
उत्तम
अवघघेयम्
अवघघेव
अवघघेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघ्यात् / अवघघ्याद्
अवघघ्यास्ताम्
अवघघ्यासुः
मध्यम
अवघघ्याः
अवघघ्यास्तम्
अवघघ्यास्त
उत्तम
अवघघ्यासम्
अवघघ्यास्व
अवघघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघाघीत् / अवाघाघीद् / अवाघघीत् / अवाघघीद्
अवाघाघिष्टाम् / अवाघघिष्टाम्
अवाघाघिषुः / अवाघघिषुः
मध्यम
अवाघाघीः / अवाघघीः
अवाघाघिष्टम् / अवाघघिष्टम्
अवाघाघिष्ट / अवाघघिष्ट
उत्तम
अवाघाघिषम् / अवाघघिषम्
अवाघाघिष्व / अवाघघिष्व
अवाघाघिष्म / अवाघघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघघिष्यत् / अवाघघिष्यद्
अवाघघिष्यताम्
अवाघघिष्यन्
मध्यम
अवाघघिष्यः
अवाघघिष्यतम्
अवाघघिष्यत
उत्तम
अवाघघिष्यम्
अवाघघिष्याव
अवाघघिष्याम