अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवघघेत् / अवघघेद्
अवघघेताम्
अवघघेयुः
मध्यम
अवघघेः
अवघघेतम्
अवघघेत
उत्तम
अवघघेयम्
अवघघेव
अवघघेम