अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाघघिष्यत् / अवाघघिष्यद्
अवाघघिष्यताम्
अवाघघिष्यन्
मध्यम
अवाघघिष्यः
अवाघघिष्यतम्
अवाघघिष्यत
उत्तम
अवाघघिष्यम्
अवाघघिष्याव
अवाघघिष्याम