अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवघघिता
अवघघितारौ
अवघघितारः
मध्यम
अवघघितासि
अवघघितास्थः
अवघघितास्थ
उत्तम
अवघघितास्मि
अवघघितास्वः
अवघघितास्मः