अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाघाघीत् / अवाघाघीद् / अवाघघीत् / अवाघघीद्
अवाघाघिष्टाम् / अवाघघिष्टाम्
अवाघाघिषुः / अवाघघिषुः
मध्यम
अवाघाघीः / अवाघघीः
अवाघाघिष्टम् / अवाघघिष्टम्
अवाघाघिष्ट / अवाघघिष्ट
उत्तम
अवाघाघिषम् / अवाघघिषम्
अवाघाघिष्व / अवाघघिष्व
अवाघाघिष्म / अवाघघिष्म