अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवघघ्यात् / अवघघ्याद्
अवघघ्यास्ताम्
अवघघ्यासुः
मध्यम
अवघघ्याः
अवघघ्यास्तम्
अवघघ्यास्त
उत्तम
अवघघ्यासम्
अवघघ्यास्व
अवघघ्यास्म