अव + गद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवागादीत् / अवागादीद् / अवागदीत् / अवागदीद्
अवागादिष्टाम् / अवागदिष्टाम्
अवागादिषुः / अवागदिषुः
मध्यम
अवागादीः / अवागदीः
अवागादिष्टम् / अवागदिष्टम्
अवागादिष्ट / अवागदिष्ट
उत्तम
अवागादिषम् / अवागदिषम्
अवागादिष्व / अवागदिष्व
अवागादिष्म / अवागदिष्म