अव + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवक्लन्देत् / अवक्लन्देद्
अवक्लन्देताम्
अवक्लन्देयुः
मध्यम
अवक्लन्देः
अवक्लन्देतम्
अवक्लन्देत
उत्तम
अवक्लन्देयम्
अवक्लन्देव
अवक्लन्देम