अर्घ् + सन् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषति
अर्जिघिषतः
अर्जिघिषन्ति
मध्यम
अर्जिघिषसि
अर्जिघिषथः
अर्जिघिषथ
उत्तम
अर्जिघिषामि
अर्जिघिषावः
अर्जिघिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चक्रतुः / अर्जिघिषांचक्रतुः / अर्जिघिषाम्बभूवतुः / अर्जिघिषांबभूवतुः / अर्जिघिषामासतुः
अर्जिघिषाञ्चक्रुः / अर्जिघिषांचक्रुः / अर्जिघिषाम्बभूवुः / अर्जिघिषांबभूवुः / अर्जिघिषामासुः
मध्यम
अर्जिघिषाञ्चकर्थ / अर्जिघिषांचकर्थ / अर्जिघिषाम्बभूविथ / अर्जिघिषांबभूविथ / अर्जिघिषामासिथ
अर्जिघिषाञ्चक्रथुः / अर्जिघिषांचक्रथुः / अर्जिघिषाम्बभूवथुः / अर्जिघिषांबभूवथुः / अर्जिघिषामासथुः
अर्जिघिषाञ्चक्र / अर्जिघिषांचक्र / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
उत्तम
अर्जिघिषाञ्चकर / अर्जिघिषांचकर / अर्जिघिषाञ्चकार / अर्जिघिषांचकार / अर्जिघिषाम्बभूव / अर्जिघिषांबभूव / अर्जिघिषामास
अर्जिघिषाञ्चकृव / अर्जिघिषांचकृव / अर्जिघिषाम्बभूविव / अर्जिघिषांबभूविव / अर्जिघिषामासिव
अर्जिघिषाञ्चकृम / अर्जिघिषांचकृम / अर्जिघिषाम्बभूविम / अर्जिघिषांबभूविम / अर्जिघिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषिता
अर्जिघिषितारौ
अर्जिघिषितारः
मध्यम
अर्जिघिषितासि
अर्जिघिषितास्थः
अर्जिघिषितास्थ
उत्तम
अर्जिघिषितास्मि
अर्जिघिषितास्वः
अर्जिघिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषिष्यति
अर्जिघिषिष्यतः
अर्जिघिषिष्यन्ति
मध्यम
अर्जिघिषिष्यसि
अर्जिघिषिष्यथः
अर्जिघिषिष्यथ
उत्तम
अर्जिघिषिष्यामि
अर्जिघिषिष्यावः
अर्जिघिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिषतु
अर्जिघिषताम्
अर्जिघिषन्तु
मध्यम
अर्जिघिषतात् / अर्जिघिषताद् / अर्जिघिष
अर्जिघिषतम्
अर्जिघिषत
उत्तम
अर्जिघिषाणि
अर्जिघिषाव
अर्जिघिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिषत् / आर्जिघिषद्
आर्जिघिषताम्
आर्जिघिषन्
मध्यम
आर्जिघिषः
आर्जिघिषतम्
आर्जिघिषत
उत्तम
आर्जिघिषम्
आर्जिघिषाव
आर्जिघिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषेत् / अर्जिघिषेद्
अर्जिघिषेताम्
अर्जिघिषेयुः
मध्यम
अर्जिघिषेः
अर्जिघिषेतम्
अर्जिघिषेत
उत्तम
अर्जिघिषेयम्
अर्जिघिषेव
अर्जिघिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिष्यात् / अर्जिघिष्याद्
अर्जिघिष्यास्ताम्
अर्जिघिष्यासुः
मध्यम
अर्जिघिष्याः
अर्जिघिष्यास्तम्
अर्जिघिष्यास्त
उत्तम
अर्जिघिष्यासम्
अर्जिघिष्यास्व
अर्जिघिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिषीत् / आर्जिघिषीद्
आर्जिघिषिष्टाम्
आर्जिघिषिषुः
मध्यम
आर्जिघिषीः
आर्जिघिषिष्टम्
आर्जिघिषिष्ट
उत्तम
आर्जिघिषिषम्
आर्जिघिषिष्व
आर्जिघिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिषिष्यत् / आर्जिघिषिष्यद्
आर्जिघिषिष्यताम्
आर्जिघिषिष्यन्
मध्यम
आर्जिघिषिष्यः
आर्जिघिषिष्यतम्
आर्जिघिषिष्यत
उत्तम
आर्जिघिषिष्यम्
आर्जिघिषिष्याव
आर्जिघिषिष्याम