अभि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादते
अभिह्रादेते
अभिह्रादन्ते
मध्यम
अभिह्रादसे
अभिह्रादेथे
अभिह्रादध्वे
उत्तम
अभिह्रादे
अभिह्रादावहे
अभिह्रादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिजह्रादे
अभिजह्रादाते
अभिजह्रादिरे
मध्यम
अभिजह्रादिषे
अभिजह्रादाथे
अभिजह्रादिध्वे
उत्तम
अभिजह्रादे
अभिजह्रादिवहे
अभिजह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादिता
अभिह्रादितारौ
अभिह्रादितारः
मध्यम
अभिह्रादितासे
अभिह्रादितासाथे
अभिह्रादिताध्वे
उत्तम
अभिह्रादिताहे
अभिह्रादितास्वहे
अभिह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादिष्यते
अभिह्रादिष्येते
अभिह्रादिष्यन्ते
मध्यम
अभिह्रादिष्यसे
अभिह्रादिष्येथे
अभिह्रादिष्यध्वे
उत्तम
अभिह्रादिष्ये
अभिह्रादिष्यावहे
अभिह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादताम्
अभिह्रादेताम्
अभिह्रादन्ताम्
मध्यम
अभिह्रादस्व
अभिह्रादेथाम्
अभिह्रादध्वम्
उत्तम
अभिह्रादै
अभिह्रादावहै
अभिह्रादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यह्रादत
अभ्यह्रादेताम्
अभ्यह्रादन्त
मध्यम
अभ्यह्रादथाः
अभ्यह्रादेथाम्
अभ्यह्रादध्वम्
उत्तम
अभ्यह्रादे
अभ्यह्रादावहि
अभ्यह्रादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादेत
अभिह्रादेयाताम्
अभिह्रादेरन्
मध्यम
अभिह्रादेथाः
अभिह्रादेयाथाम्
अभिह्रादेध्वम्
उत्तम
अभिह्रादेय
अभिह्रादेवहि
अभिह्रादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिह्रादिषीष्ट
अभिह्रादिषीयास्ताम्
अभिह्रादिषीरन्
मध्यम
अभिह्रादिषीष्ठाः
अभिह्रादिषीयास्थाम्
अभिह्रादिषीध्वम्
उत्तम
अभिह्रादिषीय
अभिह्रादिषीवहि
अभिह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यह्रादिष्ट
अभ्यह्रादिषाताम्
अभ्यह्रादिषत
मध्यम
अभ्यह्रादिष्ठाः
अभ्यह्रादिषाथाम्
अभ्यह्रादिढ्वम्
उत्तम
अभ्यह्रादिषि
अभ्यह्रादिष्वहि
अभ्यह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यह्रादिष्यत
अभ्यह्रादिष्येताम्
अभ्यह्रादिष्यन्त
मध्यम
अभ्यह्रादिष्यथाः
अभ्यह्रादिष्येथाम्
अभ्यह्रादिष्यध्वम्
उत्तम
अभ्यह्रादिष्ये
अभ्यह्रादिष्यावहि
अभ्यह्रादिष्यामहि