अभि + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिस्पर्ध्यताम्
अभिस्पर्ध्येताम्
अभिस्पर्ध्यन्ताम्
मध्यम
अभिस्पर्ध्यस्व
अभिस्पर्ध्येथाम्
अभिस्पर्ध्यध्वम्
उत्तम
अभिस्पर्ध्यै
अभिस्पर्ध्यावहै
अभिस्पर्ध्यामहै