अभि + स्पर्ध् धातुरूपाणि

स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धते
अभिस्पर्धेते
अभिस्पर्धन्ते
मध्यम
अभिस्पर्धसे
अभिस्पर्धेथे
अभिस्पर्धध्वे
उत्तम
अभिस्पर्धे
अभिस्पर्धावहे
अभिस्पर्धामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिपस्पर्धे
अभिपस्पर्धाते
अभिपस्पर्धिरे
मध्यम
अभिपस्पर्धिषे
अभिपस्पर्धाथे
अभिपस्पर्धिध्वे
उत्तम
अभिपस्पर्धे
अभिपस्पर्धिवहे
अभिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धिता
अभिस्पर्धितारौ
अभिस्पर्धितारः
मध्यम
अभिस्पर्धितासे
अभिस्पर्धितासाथे
अभिस्पर्धिताध्वे
उत्तम
अभिस्पर्धिताहे
अभिस्पर्धितास्वहे
अभिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धिष्यते
अभिस्पर्धिष्येते
अभिस्पर्धिष्यन्ते
मध्यम
अभिस्पर्धिष्यसे
अभिस्पर्धिष्येथे
अभिस्पर्धिष्यध्वे
उत्तम
अभिस्पर्धिष्ये
अभिस्पर्धिष्यावहे
अभिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धताम्
अभिस्पर्धेताम्
अभिस्पर्धन्ताम्
मध्यम
अभिस्पर्धस्व
अभिस्पर्धेथाम्
अभिस्पर्धध्वम्
उत्तम
अभिस्पर्धै
अभिस्पर्धावहै
अभिस्पर्धामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यस्पर्धत
अभ्यस्पर्धेताम्
अभ्यस्पर्धन्त
मध्यम
अभ्यस्पर्धथाः
अभ्यस्पर्धेथाम्
अभ्यस्पर्धध्वम्
उत्तम
अभ्यस्पर्धे
अभ्यस्पर्धावहि
अभ्यस्पर्धामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धेत
अभिस्पर्धेयाताम्
अभिस्पर्धेरन्
मध्यम
अभिस्पर्धेथाः
अभिस्पर्धेयाथाम्
अभिस्पर्धेध्वम्
उत्तम
अभिस्पर्धेय
अभिस्पर्धेवहि
अभिस्पर्धेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धिषीष्ट
अभिस्पर्धिषीयास्ताम्
अभिस्पर्धिषीरन्
मध्यम
अभिस्पर्धिषीष्ठाः
अभिस्पर्धिषीयास्थाम्
अभिस्पर्धिषीध्वम्
उत्तम
अभिस्पर्धिषीय
अभिस्पर्धिषीवहि
अभिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यस्पर्धिष्ट
अभ्यस्पर्धिषाताम्
अभ्यस्पर्धिषत
मध्यम
अभ्यस्पर्धिष्ठाः
अभ्यस्पर्धिषाथाम्
अभ्यस्पर्धिढ्वम्
उत्तम
अभ्यस्पर्धिषि
अभ्यस्पर्धिष्वहि
अभ्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यस्पर्धिष्यत
अभ्यस्पर्धिष्येताम्
अभ्यस्पर्धिष्यन्त
मध्यम
अभ्यस्पर्धिष्यथाः
अभ्यस्पर्धिष्येथाम्
अभ्यस्पर्धिष्यध्वम्
उत्तम
अभ्यस्पर्धिष्ये
अभ्यस्पर्धिष्यावहि
अभ्यस्पर्धिष्यामहि